Sunday, April 19, 2009

Ganesha Festival


GANESHA POOJA VIDHANAM

Om Harihi Om

First light the lamps.
Place the Ganesh idol or Photo frame facing the East or West. But not facing the South. Apply sandal paste and kumkum on the forehead, palms and feet and then garland with flowers.
Ōm Aim Hrīm Srīm - [4]
Om shuklambaradharam vishnum Shashi varnam chaturbhujam, Prasanavadanam dyayetha, sarva vignobha upashanthaye.


Guru dhyanam : With [Mrhi Mudra] folded hand chant :
Guru brahma guru vishnu gurudevo maheshwaraha. Guru saakshaat param brahma Tasmai shree guravey namaha.
Nidhayey sarva vidyanaam, bhishajey bhavaroginaam. Guravey sarva lokaanam, dakshina murthayey namah.
Ōm prajńānam brhmayam ātma brahma tattvamasi aham brahmasmi
śrī guru; parama guru; parameşti guru; divya guru śaranam

Śri śivācarya varyadhyām śankarācarya madhyamām asmadāchārya paryantām
vande guru param param. Harih Ōm

Aachamaniyam :
Ōm Aim Ka e ī La Hrīm Ātma tatvam śodhayāmi svāhā
Ōm Klīm Ha Sa Ka Ha La Hrīm Vidyā tatvam śodhayāmi svāhā
Ōm Sauh Sa Ka La Hrīm Śiva tatvam śodhayāmi svāhā
Ōm Aim Ka e ī La Hrīm; Klīm Ha Sa Ka Ha La Hrīm; Sauh Sa Ka La Hrīm Sarva tatvam śodhayāmi svāhā
Prāņāyāmah :
Ōm Bhūh..... Bhūrbhuvassuvarōm (three times)

Āsana Pūjā
Ōm asya śrī āsana mahāmantrasya prthivyā merupŗşta ŕşih sutalam candah,
Kūrmo devatā, āşane viniyogah.
Yogāsanāya namah:
Vīrāsanāya namah:
Śarāsanāya namah:
Samyōgāsanāya namah:
Ōm Hrīm ādhāra śakti kamalāsanaya namah:
Raktadvādaśa śaktyuktāya dvīpanāthaāya namah:
Bhūmadevyai namah: Harih ōm

Ghanta Puja :
4 - Jagadhvani Mantramāth hum phat svāhā
4 - Āgamārtham tu devānam gamanārtham tu rakşasām
4 - Kuru ghaņtāravam karōmyādau devatāhvāna lāńchanam
4 - Iti ghaņtānatham kŗtvā

Ring the bell and recite:
4 - He ghaņte susvare pīthe ghaņtādhvani vibhūşite
Vādayanti parānande ghaņtā devam prapūjayet

Pūjā to Sun / Lamp
Ōm Bhāskarāya vidmahe mahāddyutikarāya dhīmahi tanno āditya pracōdayāt. Harih Ōm
Kalaśa Pūjā
[4]
Kalaśasya mukhe vişņuh ghaņte rudrah samāśritāh, mule tatra stitō brahma madhye mātŗganah smŗtāh
Kukşo tu sāgarāh sarve saptadvīpā vasundharā
Rg Veda, Yajur Veda, Sāma Veda , Aphyātharvaņah
Angaiśca sahita sarve kalaśambusamāśritāh
Ayāntu śrī devī pūjārtham duritakşaya kārakāh

Gańge ca Yamune Caiva Godāvari Sarasvati
Narmade Sindhu Kāveri jale asmin sannidhim kuru

Am ām im īm um ūm aŗum aŗūm alum alūm em aim ōm oum am aha
Ka e ī La Hrīm Ha Sa Ka Ha La Hrīm Sa Ka La Hrīm
Pūjōpkaranāni dravyāni ātmanan ca tam prōkşya Hrih ōm

Sankalpam :
Mamopatha samastha, duritha kshaya dwara, shri parameshwara preetheyartham, karishya manasya karmanaha nirvignam parisamaptyartha aadhao vigneshwara poojam karishyey.

Ganapati Dyanam :
Ōm Ganānām tvā gaņapati gum havāmahe
Kavim Kavīnām upamaśra vastamam
Jyeştharājam brahmańām brahmaņaspata
Ā nah śrnvan ūtibhih sida sādanam

Ōm mahāgaņādhipathaye namah:

Aavahanam (Invoking the God) - Place left palm on the centre of the chest and with the right palm touch the feet of the idol (or frame) simultaneously and chant the mantra :
Ōm Śrīm Hrīm Klīm Gloum Gam Gaņapataye
Vara varada sarva jannme vacamanaya svāha
Hsraim Hskalarīm Hasrasouh

Mahāpadmā vanantasthe Kāranānanda (pari pūrna Meru Prasthare; Vigrahe, Bhimbe, .....)
Sava bhuta hite matah ehyehi paramesvarah
Mahāhaņapataye namah:




Prana Yamam:
Om boohu, Om bhuvaha, Oghum suvaha, Om mahaha, Om janaha, Oghum satyam, Om tat sa vithurvarenyam, Bhargo devasya dhimahi, dheeyo yonah pracho dayathu. Om aphaha, Jyothi rasa, amrutham brahma, bhurbhuvasuvaram.
Aasanam - After chanting the following mantra, offer one flower or tulsi leaf :
Ōm mahāgaņādhipathaye namah: Aasanam samarpayami
Paadhyam and snaanam : Offer one spoon of water into a plate or bowl after chanting each line of following mantra :-
Ōm mahāgaņādhipathaye namah: Paadhyo paadhyam samarpayaami Ōm mahāgaņādhipathaye namah: Hastyo ardhyam samarpayaami Ōm mahāgaņādhipathaye namah: Aachamaniyam samarpayami Ōm mahāgaņādhipathaye namah: Snanaan tharam aachamaniyam samarpayaami
Vastram, Upavitham and Aabharanam - After chanting each mantra, offer akshata (rice) with flowers or tulsi leaf:
Ōm mahāgaņādhipathaye namah: vastrartha akshataan samarpayaami Ōm mahāgaņādhipathaye namah: upavitaartha akshataan samarpayami Ōm mahāgaņādhipathaye namah: aabharanartha akshataan samarpayaami
Chandanam - Apply sandalpaste on the forehead of the idol (or photoframe) and chant
Ōm mahāgaņādhipathaye namah: Divya Parimalla gandhaan-dharayaame
Kumkum - Apply kumkum on top of the sandal paste and chant :
Ōm mahāgaņādhipathaye namah: Haridra kumkumam samarpayaami.
Akshata - offer some akshata (rice) and chant.
Ōm mahāgaņādhipathaye namah: Akshataan samarpayaami
Pushpam - offer some flowers and chant :
Ōm mahāgaņādhipathaye namah: Pushpaanni samarpayaami
Now you have invoked Lord Ganesh for the Pooja, and you are ready for the Pushpaanjali and naamavali (praising the Lord by his different names) After each of the following mantra offer a flower :
Om sumukhaya namaha Om ekadantaaya namaha Om kapilaaya namaha Om gajakarnakaaya namaha Om lambodaraaya namaha Om vikataaya namaha Om vignaraajaya namaha Om vinayakaaya namaha Om dhuma ketavey namaha Om ganadyakshaaya namaha Om faalachandraya namaha Om gajananaaya namaha Om vakratundaaya namaha Om shoorpa karnaaya namaha Om Heyrambaaya namaha Om skandapoorvajaaya namahaOm moola prakrutayey namaha Om kshetra paalaya namaha Om gurubhyo namaha Om siddhi vinayaka swaminey namaha Nana vidha parimala - patra - pushpani samarpayaami



Prarthana : With folded hands chant :
Vigneshwara mahabhaaga sarva loka namaskruta, Mayarabdha midham, karma nirvignam kuru sarvadhaa. Aabrahma lokaath, aasheyshaath aalokaa, loka parvataath, Yey vasanthi, dvija devah, tey bhyo nityam, namostutey. Namo namo ganeshya, namastey siva soonavey, Avighnam kuru mey devah, namami tvam ganadhisha.
Dhoop : Light two agarbattis and show it to the Lord accompanied by the ringing of the bell and chat.
Ōm mahāgaņādhipathaye namah: Dhoopamaagraapayaami
Deepam: (Optional) If you have lit a small accompanying lamp, show it to the Lord accompanied by ringing of bell. If not, just continue with agarbathi and say :
Ōm mahāgaņādhipathaye namah: Deepam Darshayaami
Naivedyam : Keep the prasadam (coconut fruits, kheer etc.) in a plate before the Lord, put Tulsi leaves on it close your eyes and chant the mantra offering mentally the naivedyam to the Lord.
Ōm mahāgaņādhipathaye namah:
Om bhur bhuvasuvaha, tat sa vithur varenyam, bhargo devasya dhimahi, dhiyoyo nah prachodayat
Parorajasi sāvadōm amŗtam mahānaivedyam parikalpayāmi Namah:

Take 2 spoonful of water on your right palm, drip the water drops around the prasadam chanting :
Deva savitah prasuva
Again 2 drops , drop as above :
Satyam tvartena parishinchaami
Take 2 drops and drop thru the palm on your right side near prasadam chanting:
Amrutah opatarana masi
Now, make gesture of offering prasadam to the Lord, chanting :
Om Pranaaya swaha Om Apaanaya swaha Om Vyaanaya swaha Om Udaanaya swaha Om Samaanaya swaha Om brahmaney swaha Om maha Ganapataye namahe, Kadali phaladhikam nivey dayami
Drop 2 drops of water thru right palm on right side of naivedyam saying :
Niveydanan antaram aachamaniyam samarpayami
2 drops - repeat Madhyey Madhyey amruta paniyam samarpayaami 2 drops - repeat Amrutaapidhaa namasi2 drops - repeat Hasta prakshaalanam samarpayaami2 drops - repeat Padha prakshaalanam samarpayaami2 drops - repeat Aachamaniyam samarpayaami
Then put Tulsi leaves or flowers at the feet of the Lord after chanting :
Poogi phala samaayuktam, Naagavalli dalai yurtam Karpoora churna sanyuktam Tamboolam prati gruhataam Taamboolam Samarpayaami
Light the Aarti (camphor) and show it to the Lord accompanied by ringing of the bell and the following mantra.
Raajadi rajaaya prasanna Saahiney, namo vayam vaishravan aaya karma ney. Samey kaamaan, kaama kaamaya mahyam, kaameshwaro vaishravano dadhaatu kuberaya vaishravaanaya, mahaarajaya namaha.
Take 2 spoonful of water in your right palm and let it drop in the plate in front and say :
Tat purushaya vidmahey vakratundaaya dhimahi. Thanno dantih pracho dayat. Karpoora niraanjanam sandarisha yaami.
Pour one spoonful water in plate after each mantra :
Neeraaja naanaantaram aachamaniyam samarpayaami Rakshaan dhaarayaami
offer flowers or Tulsi saying :
Mantra pushpam samarpayaami, sarva opachaaran samarpayaami.
With folded hands pray.
Vakratunda mahaakaya surya koti sama prabha. Avignam kuru mey deva, sarva kaaryeshu sarvadaa.
Prostrate before the Lord and exit.

No comments:

Post a Comment